Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.178
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.178 Палийский оригинал

пали Комментарии
178.[a. ni. 10.134] "Sādhuñca vo, bhikkhave, desessāmi asādhuñca.
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Katamañca, bhikkhave, asādhu?
Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi – idaṃ vuccati, bhikkhave, asādhu.
"Katamañca, bhikkhave, sādhu?
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi – idaṃ vuccati, bhikkhave, sādhū"ti.
Paṭhamaṃ.
Метки: нравственность 
<< Назад 10. Книга десяток Далее >>