Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.175
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.175 Палийский оригинал

пали Комментарии
175."Saparikkamano ayaṃ, bhikkhave, dhammo, nāyaṃ dhammo aparikkamano.
Kathañca, bhikkhave, saparikkamano ayaṃ dhammo, nāyaṃ dhammo aparikkamano?
Pāṇātipātissa, bhikkhave, pāṇātipātā veramaṇī parikkamanaṃ hoti.
Adinnādāyissa, bhikkhave, adinnādānā veramaṇī parikkamanaṃ hoti.
Kāmesumicchācārissa, bhikkhave, kāmesumicchācārā veramaṇī parikkamanaṃ hoti.
Musāvādissa, bhikkhave, musāvādā veramaṇī parikkamanaṃ hoti.
Pisuṇavācassa, bhikkhave, pisuṇāya vācāya veramaṇī parikkamanaṃ hoti.
Pharusavācassa, bhikkhave, pharusāya vācāya veramaṇī parikkamanaṃ hoti.
Samphappalāpissa, bhikkhave, samphappalāpā veramaṇī parikkamanaṃ hoti.
Abhijjhālussa, bhikkhave, anabhijjhā parikkamanaṃ hoti.
Byāpannacittassa [byāpādassa (sī. pī. ka.), byāpannassa (syā.)], bhikkhave, abyāpādo parikkamanaṃ hoti.
Micchādiṭṭhissa, bhikkhave, sammādiṭṭhi parikkamanaṃ hoti.
Evaṃ kho, bhikkhave, saparikkamano ayaṃ dhammo, nāyaṃ dhammo aparikkamano"ti.
Navamaṃ.
Метки: нравственность 
<< Назад 10. Книга десяток Далее >>