Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.171
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.171 Палийский оригинал

пали Комментарии
171.[a. ni. 10.113] "Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca.
Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
"Katamo ca, bhikkhave, adhammo ca anattho ca?
Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi – ayaṃ vuccati, bhikkhave, adhammo ca anattho ca.
"Katamo ca, bhikkhave, dhammo ca attho ca?
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi – ayaṃ vuccati, bhikkhave, dhammo ca attho ca.
"'Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca.
Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba'nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta"nti.
Pañcamaṃ.
Метки: нравственность 
<< Назад 10. Книга десяток Далее >>