Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.168
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.168 Палийский оригинал

пали Комментарии
168."Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Katamā ca, bhikkhave, ariyā paccorohaṇī?
Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 'pāṇātipātassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā'ti.
So iti paṭisaṅkhāya pāṇātipātaṃ pajahati; pāṇātipātā paccorohati.
… 'Adinnādānassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā'ti.
So iti paṭisaṅkhāya adinnādānaṃ pajahati; adinnādānā paccorohati.
… 'Kāmesumicchācārassa kho pāpako vipāko - pe - kāmesumicchācārā paccorohati.
… 'Musāvādassa kho pāpako vipāko - pe - musāvādā paccorohati.
… 'Pisuṇāya vācāya kho pāpako vipāko - pe - pisuṇāya vācāya paccorohati.
… 'Pharusāya vācāya kho pāpako vipāko - pe - pharusāya vācāya paccorohati.
… 'Samphappalāpassa kho pāpako vipāko - pe - samphappalāpā paccorohati.
… 'Abhijjhāya kho pāpako vipāko - pe - abhijjhāya paccorohati.
… 'Byāpādassa kho pāpako vipāko - pe - byāpādā paccorohati.
"Katamā ca, bhikkhave, ariyā paccorohaṇī?
Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 'micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā'ti.
So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati.
Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī"ti.
Dutiyaṃ.
Метки: праздник  нравственность 
<< Назад 10. Книга десяток Далее >>