Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.120
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.120 Палийский оригинал

пали Комментарии
120."Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi.
Taṃ suṇātha… katamā ca, bhikkhave, ariyā paccorohaṇī?
Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 'micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā'ti.
So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati.
Micchāsaṅkappassa kho pāpako vipāko… micchāvācāya kho… micchākammantassa kho… micchāājīvassa kho… micchāvāyāmassa kho… micchāsatiyā kho… micchāsamādhissa kho… micchāñāṇassa kho… micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati.
Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī"ti.
Aṭṭhamaṃ.
Метки: благородный восьмеричный путь  праздник 
<< Назад 10. Книга десяток Далее >>