пали | Комментарии |
120."Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi.
|
|
Taṃ suṇātha… katamā ca, bhikkhave, ariyā paccorohaṇī?
|
|
Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 'micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā'ti.
|
|
So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati.
|
|
Micchāsaṅkappassa kho pāpako vipāko… micchāvācāya kho… micchākammantassa kho… micchāājīvassa kho… micchāvāyāmassa kho… micchāsatiyā kho… micchāsamādhissa kho… micchāñāṇassa kho… micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
|
|
So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati.
|
|
Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī"ti.
|
|
Aṭṭhamaṃ.
|
|