Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.119
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.119 Палийский оригинал

пали Комментарии
119.Tena kho pana samayena jāṇussoṇi [jānussoni (ka. sī.), jānussoṇi (ka. sī.), jāṇusoṇi (ka.)] brāhmaṇo tadahuposathe sīsaṃnhāto [sīsaṃnahāto (sī. pī.), sīsanhāto (syā.)] navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.
Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃnhātaṃ navaṃ khomayugaṃ nivatthaṃ allakusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ.
Disvāna jāṇussoṇiṃ brāhmaṇaṃ etadavoca – "kiṃ nu tvaṃ, brāhmaṇa, tadahuposathe sīsaṃnhāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya ekamantaṃ ṭhito ?
Kiṃ nvajja [kiṃ nu ajja (syā.), kiṃ nu kho ajja (pī.), kiṃ nu khvajja (ka.)] brāhmaṇakulassā"ti [brāhmaṇa brahmakusalassāti (ka.)] ?
"Paccorohaṇī, bho gotama, ajja brāhmaṇakulassā"ti [brahmakusalassāti (ka.)].
"Yathā kathaṃ pana, brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī"ti?
"Idha, bho gotama, brāhmaṇā tadahuposathe sīsaṃnhātā navaṃ khomayugaṃ nivatthā allena gomayena pathaviṃ opuñjitvā haritehi kusehi pattharitvā [pavitthāretvā (ka.)] antarā ca velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti.
Te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti – 'paccorohāma bhavantaṃ, paccorohāma bhavanta'nti.
Bahukena ca sappitelanavanītena aggiṃ santappenti.
Tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti.
Evaṃ, bho gotama, brāhmaṇānaṃ paccorohaṇī hotī"ti.
"Aññathā kho, brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hotī"ti.
"Yathā kathaṃ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti?
Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotī"ti.
"Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
"Evaṃ, bho"ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi.
Bhagavā etadavoca –
"Idha, brāhmaṇa, ariyasāvako iti paṭisañcikkhati – 'micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā' ti.
So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati.
… Micchāsaṅkappassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati; micchāsaṅkappā paccorohati.
… Micchāvācāya kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāvācaṃ pajahati; micchāvācāya paccorohati.
…Micchākammantassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchākammantaṃ pajahati; micchākammantā paccorohati.
…Micchāājīvassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāājīvaṃ pajahati; micchāājīvā paccorohati.
…Micchāvāyāmassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāvāyāmaṃ pajahati; micchāvāyāmā paccorohati.
…Micchāsatiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāsatiṃ pajahati; micchāsatiyā paccorohati.
…Micchāsamādhissa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāsamādhiṃ pajahati; micchāsamādhimhā paccorohati.
…Micchāñāṇassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti.
So iti paṭisaṅkhāya micchāñāṇaṃ pajahati; micchāñāṇamhā paccorohati.
'Micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā'ti.
So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati.
Evaṃ kho, brāhmaṇa, ariyassa vinaye paccorohaṇī hotī"ti.
"Aññathā, bho gotama, brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hoti.
Imissā ca, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kalaṃ nāgghati soḷasiṃ.
Abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Sattamaṃ.
Метки: благородный восьмеричный путь  брахман  праздник 
<< Назад 10. Книга десяток Далее >>