Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.118
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.118 Палийский оригинал

пали Комментарии
118."Orimañca, bhikkhave, tīraṃ desessāmi pārimañca tīraṃ.
Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Katamañca, bhikkhave, orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ?
Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ - pe - micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīraṃ.
Idaṃ kho, bhikkhave, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
"Appakā te manussesu, ye janā pāragāmino;
Athāyaṃ itarā pajā, tīramevānudhāvati.
"Ye ca kho sammadakkhāte, dhamme dhammānuvattino;
Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.
"Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;
Okā anoka māgamma, viveke yattha dūramaṃ.
"Tatrābhiratimiccheyya, hitvā kāme akiñcano;
Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.
"Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;
Ādānapaṭinissagge, anupādāya ye ratā;
Khīṇāsavā jutimanto, te loke parinibbutā"ti. chaṭṭhaṃ;
Метки: благородный восьмеричный путь 
<< Назад 10. Книга десяток Далее >>