117.[a. ni. 10.169] Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – "kiṃ nu kho, bho gotama, orimaṃ tīraṃ, kiṃ pārimaṃ tīra"nti?
|
|
"Micchādiṭṭhi kho, brāhmaṇa, orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ; micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ; micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ; micchākammanto orimaṃ tīraṃ, sammākammanto pārimaṃ tīraṃ; micchāājīvo orimaṃ tīraṃ, sammāājīvo pārimaṃ tīraṃ; micchāvāyāmo orimaṃ tīraṃ, sammāvāyāmo pārimaṃ tīraṃ; micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ; micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ; micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ; micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīranti.
|
|
Idaṃ kho, brāhmaṇa, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
|
|