Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.115
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.115 Палийский оригинал

пали Комментарии
115."Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca.
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba"nti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi – "idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 'adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca.
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba'nti.
Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā"ti?
Atha kho tesaṃ bhikkhūnaṃ etadahosi – "ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāma [puccheyyāma (sī. syā. pī.) ma. ni. 1.202 passitabbaṃ].
Yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmā"ti.
Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ –
"Idaṃ kho no, āvuso ānanda, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 'adhammo ca - pe - tathā paṭipajjitabba'nti.
"Tesaṃ no, āvuso, amhākaṃ acirapakkantassa bhagavato etadahosi – 'idaṃ kho no, āvuso, bhagavatā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – adhammo ca - pe - tathā paṭipajjitabbanti.
Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā'ti?
"Tesaṃ no, āvuso, amhākaṃ etadahosi – 'ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāma.
Yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmā'ti.
Vibhajatu āyasmā ānando"ti.
"Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha.
So hāvuso, bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
So ceva panetassa kālo ahosi yaṃ tumhe bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha.
Yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā"ti.
"Addhāvuso ānanda, bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
So ceva panetassa kālo ahosi yaṃ mayaṃ bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyāma, yathā no bhagavā byākareyya tathā naṃ dhāreyyāma.
Api cāyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
Vibhajatāyasmā ānando agaruṃ katvā"ti.
"Tenahāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paccassosuṃ.
Athāyasmā ānando etadavoca –
"Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 'adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca.
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba'nti.
Katamo cāvuso, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho?
"Micchādiṭṭhi, āvuso, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
"Micchāsaṅkappo, āvuso, adhammo; sammāsaṅkappo dhammo… micchāvācā, āvuso, adhammo; sammāvācā dhammo … micchākammanto, āvuso, adhammo; sammākammanto dhammo… micchāājīvo, āvuso, adhammo; sammāājīvo dhammo… micchāvāyāmo, āvuso, adhammo; sammāvāyāmo dhammo… micchāsati, āvuso, adhammo; sammāsati dhammo… micchāsamādhi, āvuso, adhammo; sammāsamādhi dhammo… micchāñāṇaṃ, āvuso, adhammo; sammāñāṇaṃ dhammo….
Micchāvimutti, āvuso, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
"Ayaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 'adhammo ca, bhikkhave, veditabbo dhammo ca - pe - tathā paṭipajjitabba'nti, imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha.
Yathā vo bhagavā byākaroti [byākareyya (syā.)] tathā naṃ dhāreyyāthā"ti.
"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –
"Yaṃ kho no bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 'adhammo ca, bhikkhave, veditabbo - pe - tathā paṭijjitabba'nti.
"Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi – 'idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – adhammo ca, bhikkhave, veditabbo - pe - tathā paṭipajjitabbanti.
Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā'ti?
"Tesaṃ no, bhante, amhākaṃ etadahosi – 'ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāma.
Yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmā'ti.
"Atha kho mayaṃ, bhante, yenāyasmā ānando tenupasaṅkamimhā; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ apucchimhā.
Tesaṃ no, bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho suvibhatto"ti [vibhattoti (?) evameva hi aññesu īdisasuttesu dissati].
"Sādhu sādhu, bhikkhave!
Paṇḍito, bhikkhave, ānando.
Mahāpañño, bhikkhave, ānando.
Maṃ cepi tumhe, bhikkhave, upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, ahampi cetaṃ evamevaṃ [ahampi taṃ evamevaṃ (ma. ni. 1.205)] byākareyyaṃ yathā taṃ ānandena byākataṃ.
Eso ceva tassa [eso cevetassa (ma. ni. 1.205)] attho evañca naṃ dhāreyyāthā"ti.
Tatiyaṃ.
Метки: благородный восьмеричный путь 
<< Назад 10. Книга десяток Далее >>