пали | Комментарии |
114."Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca.
|
|
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
|
|
"Katamo ca, bhikkhave, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho?
|
|
"Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāsaṅkappo, bhikkhave, adhammo; sammāsaṅkappo dhammo; ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāvācā, bhikkhave, adhammo; sammāvācā dhammo; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchākammanto, bhikkhave, adhammo; sammākammanto dhammo; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāājīvo, bhikkhave, adhammo; sammāājīvo dhammo; ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāvāyāmo, bhikkhave, adhammo; sammāvāyāmo dhammo; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāsati, bhikkhave, adhammo; sammāsati dhammo; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāsamādhi, bhikkhave, adhammo; sammāsamādhi dhammo; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāñāṇaṃ, bhikkhave, adhammo; sammāñāṇaṃ dhammo; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"Micchāvimutti, bhikkhave, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
|
|
"'Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca.
|
|
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba'nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta"nti.
|
|
Dutiyaṃ.
|
|