Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.113
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.113 Палийский оригинал

пали Комментарии
113.[a. ni. 10.171] "Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca.
Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
"Katamo ca, bhikkhave, adhammo ca anattho ca?
Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti – ayaṃ vuccati, bhikkhave, adhammo ca anattho ca.
"Katamo ca, bhikkhave, dhammo ca attho ca?
Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ayaṃ vuccati, bhikkhave, dhammo ca attho ca.
"'Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca.
Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba'nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta"nti.
Paṭhamaṃ.
Метки: благородный восьмеричный путь 
<< Назад 10. Книга десяток Далее >>