Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.110
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.110 Палийский оригинал

пали Комментарии
110."Dasayime, bhikkhave, niddhamanīyā dhammā.
Katame dasa?
Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi niddhantā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
"Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo niddhanto hoti - pe - sammāvācassa bhikkhave, micchāvācā niddhantā hoti… sammākammantassa, bhikkhave, micchākammanto niddhanto hoti… sammāājīvassa, bhikkhave, micchāājīvo niddhanto hoti… sammāvāyāmassa, bhikkhave, micchāvāyāmo niddhanto hoti… sammāsatissa, bhikkhave, micchāsati niddhantā hoti… sammāsamādhissa, bhikkhave, micchāsamādhi niddhanto hoti… sammāñāṇissa, bhikkhave, micchāñāṇaṃ niddhantaṃ hoti….
"Sammāvimuttissa, bhikkhave, micchāvimutti niddhantā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
Ime kho, bhikkhave, dasa niddhamanīyā dhammā"ti.
Dasamaṃ.
Метки: благородный восьмеричный путь 
<< Назад 10. Книга десяток Далее >>