Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.103
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.103 Палийский оригинал

пали Комментарии
103."Micchattaṃ, bhikkhave, āgamma virādhanā hoti, no ārādhanā.
Kathañca, bhikkhave, micchattaṃ āgamma virādhanā hoti, no ārādhanā?
Micchādiṭṭhikassa, bhikkhave, micchāsaṅkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa micchākammanto pahoti, micchākammantassa micchāājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa [micchāñāṇassa (pī. ka.)] micchāvimutti pahoti.
Evaṃ kho, bhikkhave, micchattaṃ āgamma virādhanā hoti, no ārādhanā.
"Sammattaṃ, bhikkhave, āgamma ārādhanā hoti, no virādhanā.
Kathañca, bhikkhave, sammattaṃ āgamma ārādhanā hoti, no virādhanā?
Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa [sammāñāṇassa (pī. ka.)] sammāvimutti pahoti.
Evaṃ kho, bhikkhave, sammattaṃ āgamma ārādhanā hoti, no virādhanā"ti.
Tatiyaṃ.
Метки: последовательность в практике 
<< Назад 10. Книга десяток Далее >>