Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.102
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.102 Палийский оригинал

пали Комментарии
102."Sattime, bhikkhave, bojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti.
Katame satta?
Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo – ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti.
Katamā tisso?
Idha, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Dibbena cakkhunā visuddhena atikkantamānusakena - pe - yathākammūpage satte pajānāti.
Āsavānaṃ khayā - pe - sacchikatvā upasampajja viharati.
Ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā imā tisso vijjā paripūrentī"ti.
Dutiyaṃ.
Метки: факторы постижения 
<< Назад 10. Книга десяток Далее >>