Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.101
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.101 Палийский оригинал

пали Комментарии
101."Tisso imā, bhikkhave, samaṇasaññā bhāvitā bahulīkatā satta dhamme paripūrenti.
Katamā tisso?
Vevaṇṇiyamhi ajjhupagato, parapaṭibaddhā me jīvikā, añño me ākappo karaṇīyoti – imā kho, bhikkhave, tisso samaṇasaññā bhāvitā bahulīkatā satta dhamme paripūrenti.
"Katame satta?
Santatakārī [satatakārī (syā. pī. ka.)] hoti santatavutti [satatavutti (syā. pī.)] sīlesu, anabhijjhālu hoti, abyāpajjo hoti, anatimānī hoti, sikkhākāmo hoti, idamatthaṃtissa hoti jīvitaparikkhāresu, āraddhavīriyo ca [āraddhaviriyo ca (sī. pī.), āraddhaviriyo (syā.)] viharati.
Imā kho, bhikkhave, tisso samaṇasaññā bhāvitā bahulīkatā ime satta dhamme paripūrentī"ti.
Paṭhamaṃ.
Метки: распознавание и управление им 
<< Назад 10. Книга десяток Далее >>