98."Dasahi, bhikkhave, dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati, phāsuyeva viharati.
|
|
Thero hoti rattaññū cirapabbajito, sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu, bahussuto hoti - pe - diṭṭhiyā suppaṭividdho, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, adhikaraṇasamuppādavūpasamakusalo hoti, dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, pāsādiko hoti abhikkantapaṭikkante [abhikkantapaṭikkanto (ka.)] susaṃvuto antaraghare nisajjāya, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
|
|
Imehi kho, bhikkhave, dasahi dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati, phāsuyeva viharatī"ti.
|
|