Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.96
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.96 Палийский оригинал

пали Комментарии
96."Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme.
Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ.
Tapodāya [tapode (ka.)] gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
Kokanudopi kho paribbājako rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ.
Addasā kho kokanudo paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ.
Disvāna āyasmantaṃ ānandaṃ etadavoca – "kvettha [ko tettha (sī.), kvattha (pī. ka.)], āvuso"ti?
"Ahamāvuso, bhikkhū"ti.
"Katamesaṃ, āvuso, bhikkhūna"nti?
"Samaṇānaṃ, āvuso, sakyaputtiyāna"nti.
"Puccheyyāma mayaṃ āyasmantaṃ kiñcideva desaṃ, sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyā"ti.
"Pucchāvuso, sutvā vedissāmā"ti.
"Kiṃ nu kho, bho, 'sassato loko, idameva saccaṃ moghamañña'nti – evaṃdiṭṭhi [evaṃdiṭṭhiko (syā.)] bhava"nti ?
"Na kho ahaṃ, āvuso, evaṃdiṭṭhi – 'sassato loko, idameva saccaṃ moghamañña"'nti.
"Kiṃ pana, bho, 'asassato loko, idameva saccaṃ moghamañña'nti – evaṃdiṭṭhi bhava"nti?
"Na kho ahaṃ, āvuso, evaṃdiṭṭhi – 'asassato loko, idameva saccaṃ moghamañña"'nti.
"Kiṃ nu kho, bho, antavā loko - pe - anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhava"nti?
"Na kho ahaṃ, āvuso, evaṃdiṭṭhi – 'neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"'nti.
"Tena hi bhavaṃ na jānāti, na passatī"ti?
"Na kho ahaṃ, āvuso, na jānāmi na passāmi.
Jānāmahaṃ, āvuso, passāmī"ti.
"'Kiṃ nu kho, bho, sassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhava'nti, iti puṭṭho samāno – 'na kho ahaṃ, āvuso, evaṃdiṭṭhi – sassato loko, idameva saccaṃ moghamañña'nti vadesi.
"'Kiṃ pana, bho, asassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhava'nti, iti puṭṭho samāno – 'na kho ahaṃ, āvuso, evaṃdiṭṭhi – asassato loko, idameva saccaṃ moghamañña'nti vadesi.
"Kiṃ nu kho, bho, antavā loko - pe - anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavanti, iti puṭṭho samāno – 'na kho ahaṃ, āvuso, evaṃdiṭṭhi – neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti vadesi.
"'Tena hi bhavaṃ na jānāti na passatī'ti, iti puṭṭho samāno – 'na kho ahaṃ, āvuso, na jānāmi na passāmi.
Jānāmahaṃ, āvuso, passāmī'ti vadesi.
Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo"ti?
"'Sassato loko, idameva saccaṃ moghamañña'nti kho, āvuso, diṭṭhigatametaṃ.
'Asassato loko, idameva saccaṃ moghamañña'nti kho, āvuso, diṭṭhigatametaṃ.
Antavā loko - pe - anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… 'neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti kho, āvuso, diṭṭhigatametaṃ.
"Yāvatā, āvuso, diṭṭhi [diṭṭhigatā (sabbattha)] yāvatā diṭṭhiṭṭhānaṃ diṭṭhiadhiṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto [yāvatā diṭṭhiṭṭhāna adhiṭṭhāna pariyuṭṭhāna samuṭṭhāna samugghāto (sī. pī.)], tamahaṃ jānāmi tamahaṃ passāmi.
Tamahaṃ jānanto tamahaṃ passanto kyāhaṃ vakkhāmi – 'na jānāmi na passāmī'ti?
Jānāmahaṃ, āvuso, passāmī"ti.
"Ko nāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī"ti?
"'Ānando'ti kho me, āvuso, nāmaṃ.
'Ānando'ti ca pana maṃ sabrahmacārī jānantī"ti.
"Mahācariyena vata kira, bho, saddhiṃ mantayamānā na jānimha – 'āyasmā ānando'ti.
Sace hi mayaṃ jāneyyāma – 'ayaṃ āyasmā ānando'ti, ettakampi no nappaṭibhāyeyya [nappaṭibhāseyyāma (ka.) nappaṭibhāseyya (bahūsu) ma. ni. 3.216 passitabbaṃ].
Khamatu ca me āyasmā ānando"ti.
Chaṭṭhaṃ.
Метки: воззрения 
<< Назад 10. Книга десяток Далее >>