Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.95
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.95 Палийский оригинал

пали Комментарии
95.Atha kho uttiyo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho uttiyo paribbājako bhagavantaṃ etadavoca – "kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamañña"nti?
"Abyākataṃ kho etaṃ, uttiya, mayā – 'sassato loko, idameva saccaṃ moghamañña"'nti.
"Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamañña"nti?
"Etampi kho, uttiya, abyākataṃ mayā – 'asassato loko, idameva saccaṃ moghamañña"'nti.
"Kiṃ nu kho, bho gotama, antavā loko - pe - anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā … na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"nti?
"Etampi kho, uttiya, abyākataṃ mayā – 'neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña"'nti.
"'Kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamañña'nti, iti puṭṭho samāno 'abyākataṃ kho etaṃ, uttiya, mayā – sassato loko, idameva saccaṃ moghamañña'nti vadesi.
"'Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamañña'nti, iti puṭṭho samāno – 'etampi kho, uttiya, abyākataṃ mayā asassato loko, idameva saccaṃ moghamañña'nti vadesi.
"'Kiṃ nu kho, bho gotama, antavā loko - pe - anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti, iti puṭṭho samāno – 'etampi kho, uttiya, abyākataṃ mayā – 'neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña'nti vadesi.
Atha kiñcarahi bhotā gotamena byākata"nti?
"Abhiññāya kho ahaṃ, uttiya, sāvakānaṃ dhammaṃ desemi sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā"ti.
"Yaṃ panetaṃ bhavaṃ gotamo abhiññāya sāvakānaṃ dhammaṃ desesi sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, sabbo vā [sabbo ca (ka.)] tena loko nīyati [nīyissati (sī.), niyyāssati (syā.), niyyaṃssati (pī.)] upaḍḍho vā tibhāgo vā"ti [tibhāgo vāti padehi (ka.)] ?
Evaṃ vutte bhagavā tuṇhī ahosi.
Atha kho āyasmato ānandassa etadahosi – "mā hevaṃ kho uttiyo paribbājako pāpakaṃ diṭṭhigataṃ paṭilabhi – 'sabbasāmukkaṃsikaṃ vata me samaṇo gotamo pañhaṃ puṭṭho saṃsādeti, no vissajjeti, na nūna visahatī'ti.
Tadassa uttiyassa paribbājakassa dīgharattaṃ ahitāya dukkhāyā"ti.
Atha kho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca – "tenahāvuso uttiya, upamaṃ te karissāmi.
Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti.
Seyyathāpi, āvuso uttiya, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ [daḷhuddāpaṃ (sī. pī.)] daḷhapākāratoraṇaṃ ekadvāraṃ.
Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā.
So tassa nagarassa samantā anupariyāyapathaṃ anukkamati.
Anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā, antamaso biḷāranikkhamanamattampi.
No ca khvassa evaṃ ñāṇaṃ hoti – 'ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā'ti.
Atha khvassa evamettha hoti – 'ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā dvārena pavisanti vā nikkhamanti vā'ti.
"Evamevaṃ kho, āvuso uttiya, na tathāgatassa evaṃ ussukkaṃ hoti – 'sabbo vā tena loko nīyati, upaḍḍho vā, tibhāgo vā'ti.
Atha kho evamettha tathāgatassa hoti – 'ye kho keci lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā, sabbe te pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā.
Evamete [evametena (ka.)] lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā'ti.
Yadeva kho tvaṃ [yadeva khvettha (ka.)], āvuso uttiya, bhagavantaṃ pañhaṃ [imaṃ pañhaṃ (syā. ka.)] apucchi tadevetaṃ pañhaṃ bhagavantaṃ aññena pariyāyena apucchi.
Tasmā te taṃ bhagavā na byākāsī"ti.
Pañcamaṃ.
Метки: воззрения 
<< Назад 10. Книга десяток Далее >>