Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.88
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.88 Палийский оригинал

пали Комментарии
88."Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ ṭhānametaṃ avakāso [aṭṭhānametaṃ anavakāso (sī. syā. pī.)] yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya [na nigaccheyya (sī. syā. pī.)].
Katamesaṃ dasannaṃ?
Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, ṭhānametaṃ avakāso yaṃ so imesaṃ dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyyā"ti.
Aṭṭhamaṃ.
Метки: оскорбление 
<< Назад 10. Книга десяток Далее >>