Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.72
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.72 Палийский оригинал

пали Комментарии
72.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca cālena [pālena (syā.)], āyasmatā ca upacālena [uppālena (syā.)], āyasmatā ca kukkuṭena [kakkaṭena (sī. syā.)], āyasmatā ca kaḷimbhena [kavimbhena (sī.)], āyasmatā ca nikaṭena [kaṭena (sī.)], āyasmatā ca kaṭissahena; aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya [paraṃpurāya (syā. aṭṭha.)] uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya.
Atha kho tesaṃ āyasmantānaṃ etadahosi – "ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya.
'Saddakaṇṭakā kho pana jhānā' vuttā bhagavatā.
Yaṃnūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma.
Tattha mayaṃ appasaddā appākiṇṇā phāsuṃ [phāsu (syā. ka.)] vihareyyāmā"ti.
Atha kho te āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu; tattha te āyasmanto appasaddā appākiṇṇā phāsuṃ viharanti.
Atha kho bhagavā bhikkhū āmantesi – "kahaṃ nu kho, bhikkhave, cālo, kahaṃ upacālo, kahaṃ kukkuṭo, kahaṃ kaḷimbho, kahaṃ nikaṭo, kahaṃ kaṭissaho; kahaṃ nu kho te, bhikkhave, therā sāvakā gatā"ti?
"Idha, bhante, tesaṃ āyasmantānaṃ etadahosi – 'ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya 'saddakaṇṭakā kho pana jhānāvuttā bhagavatā yaṃnūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṃ appasaddā appākiṇṇā phāsuṃ vihareyyāmā'ti.
Atha kho te, bhante, āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu.
Tattha te āyasmanto appasaddā appākiṇṇā phāsuṃ viharantī"ti.
"Sādhu sādhu, bhikkhave, yathā te mahāsāvakā sammā byākaramānā byākareyyuṃ, 'saddakaṇṭakā hi, bhikkhave, jhānā' vuttā mayā.
"Dasayime, bhikkhave, kaṇṭakā.
Katame dasa?
Pavivekārāmassa saṅgaṇikārāmatā kaṇṭako, asubhanimittānuyogaṃ anuyuttassa subhanimittānuyogo kaṇṭako, indriyesu guttadvārassa visūkadassanaṃ kaṇṭako, brahmacariyassa mātugāmūpacāro [mātugāmopavicāro (sī.), mātugāmūpavicaro (ka.)] kaṇṭako, [kathā. 333] paṭhamassa jhānassa saddo kaṇṭako, dutiyassa jhānassa vitakkavicārā kaṇṭakā, tatiyassa jhānassa pīti kaṇṭako, catutthassa jhānassa assāsapassāso kaṇṭako, saññāvedayitanirodhasamāpattiyā saññā ca vedanā ca kaṇṭako rāgo kaṇṭako doso kaṇṭako moho kaṇṭako.
"Akaṇṭakā, bhikkhave, viharatha.
Nikkaṇṭakā, bhikkhave, viharatha.
Akaṇṭakanikkaṇṭakā, bhikkhave, viharatha.
Akaṇṭakā, bhikkhave, arahanto; nikkaṇṭakā, bhikkhave, arahanto; akaṇṭakanikkaṇṭakā, bhikkhave, arahanto"ti.
Dutiyaṃ.
Метки: препятствия 
<< Назад 10. Книга десяток Далее >>