| пали | Комментарии | 
        
    	        	| 71.[a. ni. 4.12; itivu. 111] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. |  | 
        
    	        	| Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. |  | 
        
    	        	| "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. |  | 
        
    	        	| Bhagavā etadavoca – |  | 
        
    	        	| "Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesu. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'yesāhaṃ paribhuñjāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tesaṃ te kārā mahapphalā assu mahānisaṃsā'ti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'ye me [ye maṃ (ma. ni. 1.65)] petā ñātī sālohitā kālaṅkatā [kālakatā (sī. syā. kaṃ. pī.)] pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsa'nti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'santuṭṭho assaṃ itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā'ti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ [tippānaṃ (sī. syā. kaṃ. pī.)] kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assa'nti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'aratiratisaho assaṃ, na ca maṃ aratirati saheyya, uppannaṃ aratiratiṃ abhibhuyya abhibhuyya vihareyya'nti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'bhayabheravasaho assaṃ, na ca maṃ bhayabheravo saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya'nti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī'ti, sīlesvevassa - pe - brūhetā suññāgārānaṃ. |  | 
        
    	        	| "Ākaṅkheyya ce, bhikkhave, bhikkhu 'āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. |  | 
        
    	        	| "'Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesū'ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta"nti. |  | 
        
    	        	| Paṭhamaṃ. |  |