Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.66
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.66 Палийский оригинал

пали Комментарии
66.Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake.
Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca –
"Kiṃ nu kho, āvuso, sāriputta, imasmiṃ dhammavinaye sukhaṃ, kiṃ dukkha"nti?
"Anabhirati kho, āvuso, imasmiṃ dhammavinaye dukkhā, abhirati sukhā.
Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ – gacchantopi sukhaṃ sātaṃ nādhigacchati, ṭhitopi… nisinnopi… sayānopi… gāmagatopi… araññagatopi… rukkhamūlagatopi… suññāgāragatopi… abbhokāsagatopi… bhikkhumajjhagatopi sukhaṃ sātaṃ nādhigacchati.
Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.
"Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ – gacchantopi sukhaṃ sātaṃ adhigacchati, ṭhitopi… nisinnopi… sayānopi… gāmagatopi… araññagatopi… rukkhamūlagatopi… suññāgāragatopi… abbhokāsagatopi… bhikkhumajjhagatopi sukhaṃ sātaṃ adhigacchati.
Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkha"nti.
Chaṭṭhaṃ.
Метки: монашество 
<< Назад 10. Книга десяток Далее >>