Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.65
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.65 Палийский оригинал

пали Комментарии
65.Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake.
Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca –
"Kiṃ nu kho, āvuso sāriputta, sukhaṃ, kiṃ dukkha"nti?
"Abhinibbatti kho, āvuso, dukkhā, anabhinibbatti sukhā.
Abhinibbattiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ – sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo aggisamphasso daṇḍasamphasso satthasamphasso ñātīpi mittāpi saṅgamma samāgamma rosenti.
Abhinibbattiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.
Anabhinibbattiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ – na sītaṃ na uṇhaṃ na jighacchā na pipāsā na uccāro na passāvo na aggisamphasso na daṇḍasamphasso na satthasamphasso ñātīpi mittāpi saṅgamma samāgamma na rosenti.
Anabhinibbattiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkha"nti.
Pañcamaṃ.
Метки: перерождение 
<< Назад 10. Книга десяток Далее >>