Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.59
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.59 Палийский оригинал

пали Комментарии
59."Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 'yathāpabbajjāparicitañca no cittaṃ bhavissati, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassanti; aniccasaññāparicitañca no cittaṃ bhavissati, anattasaññāparicitañca no cittaṃ bhavissati, asubhasaññāparicitañca no cittaṃ bhavissati, ādīnavasaññāparicitañca no cittaṃ bhavissati, lokassa samañca visamañca ñatvā taṃsaññāparicitañca no cittaṃ bhavissati, lokassa bhavañca [sambhavañca (sī. syā.)] vibhavañca ñatvā taṃsaññāparicitañca no cittaṃ bhavissati, lokassa samudayañca atthaṅgamañca ñatvā taṃsaññāparicitañca no cittaṃ bhavissati, pahānasaññāparicitañca no cittaṃ bhavissati, virāgasaññāparicitañca no cittaṃ bhavissati, nirodhasaññāparicitañca no cittaṃ bhavissatī'ti – evañhi vo, bhikkhave, sikkhitabbaṃ.
"Yato kho, bhikkhave, bhikkhuno yathāpabbajjāparicitañca cittaṃ hoti na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, aniccasaññāparicitañca cittaṃ hoti, anattasaññāparicitañca cittaṃ hoti, asubhasaññāparicitañca cittaṃ hoti, ādīnavasaññāparicitañca cittaṃ hoti, lokassa samañca visamañca ñatvā taṃsaññāparicitañca cittaṃ hoti, lokassa bhavañca vibhavañca ñatvā taṃsaññāparicitañca cittaṃ hoti, lokassa samudayañca atthaṅgamañca ñatvā taṃsaññāparicitañca cittaṃ hoti, pahānasaññāparicitañca cittaṃ hoti, virāgasaññāparicitañca cittaṃ hoti, nirodhasaññāparicitañca cittaṃ hoti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.
Navamaṃ.
Метки: распознавание и управление им 
<< Назад 10. Книга десяток Далее >>