Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.38
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.38 Палийский оригинал

пали Комментарии
38.[cūḷava. 353] "'Saṅghasāmaggī saṅghasāmaggī'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, saṅgho samaggo hotī"ti?
"Idhupāli, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti.
Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti.
Ettāvatā kho, upāli, saṅgho samaggo hotī"ti.
Aṭṭhamaṃ.
Метки: монашество 
<< Назад 10. Книга десяток Далее >>