Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.37
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.37 Палийский оригинал

пали Комментарии
37."'Saṅghabhedo saṅghabhedo'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, saṅgho bhinno hotī"ti?
"Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti.
Te imehi dasahi vatthūhi avakassanti apakassanti āveni [āveniṃ (cūḷava. 352) āveṇi, āveṇikaṃ (tattheva adholipi)] kammāni karonti āveni pātimokkhaṃ uddisanti.
Ettāvatā kho, upāli, saṅgho bhinno hotī"ti.
Sattamaṃ.
Метки: раскол общины 
<< Назад 10. Книга десяток Далее >>