Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.36
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.36 Палийский оригинал

пали Комментарии
36."Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo"ti?
"Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ.
Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo"ti.
Chaṭṭhaṃ.
Метки: саманера 
<< Назад 10. Книга десяток Далее >>