Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.35
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.35 Палийский оригинал

пали Комментарии
35."Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā nissayo dātabbo"ti?
"Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā nissayo dātabbo.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle - pe - adhicitte… adhipaññāya samādapetuṃ.
Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo"ti.
Pañcamaṃ.
Метки: учитель  монашество 
<< Назад 10. Книга десяток Далее >>