Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.34
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.34 Палийский оригинал

пали Комментарии
34."Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā upasampādetabba"nti?
"Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ.
Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā upasampādetabba"nti.
Catutthaṃ.
Метки: учитель  монашество  приём в монашеский орден 
<< Назад 10. Книга десяток Далее >>