пали | Комментарии |
33.[cūḷava. 231] "Katihi nu kho, bhante, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo"ti?
|
|
"Dasahi kho, upāli, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
|
|
Katamehi dasahi?
|
|
Idhupāli, bhikkhu sīlavā hoti; pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā sabyañjanā (sī.) evamuparipi] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; vinaye kho pana ṭhito hoti asaṃhīro; paṭibalo hoti ubho atthapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ; adhikaraṇasamuppādavūpasamakusalo hoti – adhikaraṇaṃ jānāti; adhikaraṇasamudayaṃ jānāti; adhikaraṇanirodhaṃ jānāti; adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.
|
|
Imehi kho, upāli, dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo"ti.
|
|
Tatiyaṃ.
|
|