Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.33
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.33 Палийский оригинал

пали Комментарии
33.[cūḷava. 231] "Katihi nu kho, bhante, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo"ti?
"Dasahi kho, upāli, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti; pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā sabyañjanā (sī.) evamuparipi] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; vinaye kho pana ṭhito hoti asaṃhīro; paṭibalo hoti ubho atthapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ; adhikaraṇasamuppādavūpasamakusalo hoti – adhikaraṇaṃ jānāti; adhikaraṇasamudayaṃ jānāti; adhikaraṇanirodhaṃ jānāti; adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.
Imehi kho, upāli, dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo"ti.
Tatiyaṃ.
Метки: монашество 
<< Назад 10. Книга десяток Далее >>