Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.32
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.32 Палийский оригинал

пали Комментарии
32."Kati nu kho, bhante, pātimokkhaṭṭhapanā"ti?
"Dasa kho, upāli, pātimokkhaṭṭhapanā.
Katame dasa?
Pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunidūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunidūsakakathā vippakatā hoti – ime kho, upāli, dasa pātimokkhaṭṭhapanā"ti.
Dutiyaṃ.
Метки: Патимоккха 
<< Назад 10. Книга десяток Далее >>