Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.26
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.26 Палийский оригинал

пали Комментарии
26.Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare [gulaghare (ka.) kururaghare mahāva. 257] pavatte pabbate.
Atha kho kāḷī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnā kho kāḷī upāsikā kuraragharikā āyasmantaṃ mahākaccānaṃ etadavoca – "vuttamidaṃ, bhante, bhagavatā kumāripañhesu –
'Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;
Ekohaṃ [ekāhaṃ (ka.)] jhāyaṃ sukhamanubodhiṃ,
Tasmā janena na karomi sakkhiṃ [sakhiṃ (ka.) saṃ. ni. 1.161 passitabbaṃ] ;
Sakkhī [sakhī (ka.)] na sampajjati kenaci me'ti.
"Imassa kho, bhante, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo"ti?
"Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā 'attho'ti abhinibbattesuṃ [atthābhinibbattesuṃ (sī. syā.)].
Yāvatā kho, bhagini, pathavīkasiṇasamāpattiparamatā, tadabhiññāsi bhagavā.
Tadabhiññāya bhagavā assādamaddasa [ādimaddasa (sī. syā.)] ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa.
Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti.
"Āpokasiṇasamāpattiparamā kho, bhagini - pe - tejokasiṇasamāpattiparamā kho, bhagini… vāyokasiṇasamāpattiparamā kho, bhagini… nīlakasiṇasamāpattiparamā kho, bhagini… pītakasiṇasamāpattiparamā kho, bhagini… lohitakasiṇasamāpattiparamā kho, bhagini… odātakasiṇasamāpattiparamā kho, bhagini… ākāsakasiṇasamāpattiparamā kho, bhagini… viññāṇakasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā 'attho'ti abhinibbattesuṃ.
Yāvatā kho, bhagini, viññāṇakasiṇasamāpattiparamatā, tadabhiññāsi bhagavā.
Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa.
Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti.
Iti kho, bhagini, yaṃ taṃ vuttaṃ bhagavatā kumāripañhesu –
'Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;
Ekohaṃ jhāyaṃ sukhamanubodhiṃ,
Tasmā janena na karomi sakkhiṃ;
Sakkhī na sampajjati kenaci me'ti.
"Imassa kho, bhagini, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti.
Chaṭṭhaṃ.
Метки: медитация 
<< Назад 10. Книга десяток Далее >>