Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.17
<< Назад 10. Книга десяток Далее >>
Отображение колонок




АН 10.17 Палийский оригинал

пали khantibalo - русский Комментарии
17.[dī. ni. 3.345, 360] "Sanāthā, bhikkhave, viharatha, mā anāthā.
Dukkhaṃ, bhikkhave, anātho viharati.
Dasayime, bhikkhave, nāthakaraṇā dhammā.
Katame dasa?
Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
Yampi, bhikkhave, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [sātthā sabyañjanā (sī.)] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā [bahū sutā (?)] honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
Yampi, bhikkhave, bhikkhu bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.
Yampi, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ.
Yampi, bhikkhave, bhikkhu suvaco hoti - pe - anusāsaniṃ, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ.
Yampi, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ - pe - alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.
Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
Yampi, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.
Yampi, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Кроме того, монахи, монах является памятующим, обладает высшим памятованием и рассудительностью, помнит и вспоминает давно сделанное и давно сказанное. Комментарий говорит, что nepakka здесь синоним мудрости (постижения), которая является помощником памятования https://tipitaka.theravada.su/p/188162
Все комментарии (1)
Yampi, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.
"Puna caparaṃ, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
Yampi, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.
"Sanāthā, bhikkhave, viharatha, mā anāthā.
Dukkhaṃ, bhikkhave, anātho viharati.
Ime kho, bhikkhave, dasa nāthakaraṇā dhammā"ti.
Sattamaṃ.
Метки: монашество 
<< Назад 10. Книга десяток Далее >>