Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.15
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.15 Палийский оригинал

пали Комментарии
15."Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho; evamevaṃ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā.
Appamādo tesaṃ [tesaṃ dhammānaṃ (sī. ka.) saṃ. ni. 5.139] aggamakkhāyati.
"Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ [jaṅgamānaṃ (sī. pī.) saṃ. ni. 5.139] pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ mahantattena; evamevaṃ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā.
Appamādo tesaṃ aggamakkhāyati.
"Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṃ aggamakkhāyati; evamevaṃ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā.
Appamādo tesaṃ aggamakkhāyati.
"Seyyathāpi, bhikkhave, ye keci mūlagandhā, kāḷānusāriyaṃ tesaṃ aggamakkhāyati; evamevaṃ kho bhikkhave - pe -.
"Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evamevaṃ kho bhikkhave - pe -.
"Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evamevaṃ kho bhikkhave - pe -.
"Seyyathāpi, bhikkhave, ye keci khuddarājāno [kuḍḍarājāno (sī. syā. pī.), kuṭṭarājāno, kūṭarājāno (ka.) a. ni. 6.53], sabbe te rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavattī aggamakkhāyati; evamevaṃ kho, bhikkhave - pe -.
"Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā, sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati; evamevaṃ kho, bhikkhave - pe -.
"Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno [abbhussukkamāno (sī.) saṃ. ni. 5.146-148] sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca; evamevaṃ kho, bhikkhave - pe -.
"Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaṅgamā samuddaninnā samuddapoṇā samuddapabbhārā, mahāsamuddo tāsaṃ aggamakkhāyati; evamevaṃ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā.
Appamādo tesaṃ aggamakkhāyatī"ti.
Pañcamaṃ.
Метки: избегание беспечности и старательность 
<< Назад 10. Книга десяток Далее >>