Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.12
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.12 Палийский оригинал

пали Комментарии
12."Pañcaṅgavippahīno, bhikkhave, bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye 'kevalī vusitavā uttamapuriso'ti vuccati.
Kathañca, bhikkhave, bhikkhu pañcaṅgavippahīno hoti?
Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ [thīnamiddhaṃ (sī. syā. pī.)] pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti.
Evaṃ kho, bhikkhave, bhikkhu pañcaṅgavippahīno hoti.
"Kathañca, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti?
Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.
Evaṃ kho, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti.
"Pañcaṅgavippahīno kho, bhikkhave, bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye 'kevalī vusitavā uttamapuriso'ti vuccati.
"Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;
Uddhaccaṃ vicikicchā ca, sabbasova na vijjati.
"Asekhena ca sīlena, asekhena samādhinā;
Vimuttiyā ca sampanno, ñāṇena ca tathāvidho.
"Sa ve pañcaṅgasampanno, pañca aṅge [pañcaṅgāni (syā.)] vivajjayaṃ [vivajjiya (ka.)] ;
Imasmiṃ dhammavinaye, kevalī iti vuccatī"ti. dutiyaṃ;
Метки: монашество 
<< Назад 10. Книга десяток Далее >>