12."Pañcaṅgavippahīno, bhikkhave, bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye 'kevalī vusitavā uttamapuriso'ti vuccati.
|
|
Kathañca, bhikkhave, bhikkhu pañcaṅgavippahīno hoti?
|
|
Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ [thīnamiddhaṃ (sī. syā. pī.)] pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti.
|
|
Evaṃ kho, bhikkhave, bhikkhu pañcaṅgavippahīno hoti.
|
|
"Kathañca, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti?
|
|
Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.
|
|
Evaṃ kho, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti.
|
|
"Pañcaṅgavippahīno kho, bhikkhave, bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye 'kevalī vusitavā uttamapuriso'ti vuccati.
|
|