Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.10
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.10 Палийский оригинал

пали Комментарии
10."Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā.
Evaṃ so tenaṅgena aparipūro hoti.
Tena taṃ aṅgaṃ paripūretabbaṃ – 'kintāhaṃ saddho ca assaṃ sīlavā cā'ti.
Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
"Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto bahussuto ca, no ca dhammakathiko dhammakathiko ca, no ca parisāvacaro parisāvacaro ca, no ca visārado parisāya dhammaṃ deseti visārado ca parisāya dhammaṃ deseti, no ca vinayadharo vinayadharo ca, no ca anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Anekavihitañca - pe - pubbenivāsaṃ anussarati, no ca dibbena cakkhunā visuddhena atikkantamānusakena - pe - yathākammūpage satte pajānāti dibbena ca cakkhunā visuddhena atikkantamānusakena - pe - yathākammūpage satte pajānāti, no ca āsavānaṃ khayā - pe - sacchikatvā upasampajja viharati.
Evaṃ so tenaṅgena aparipūro hoti.
Tena taṃ aṅgaṃ paripūretabbaṃ – 'kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca, anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ, ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, dibbena ca cakkhunā visuddhena atikkantamānusakena - pe - yathākammūpage satte pajāneyyaṃ, āsavānañca khayā - pe - sacchikatvā upasampajja vihareyya'nti.
"Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseti, vinayadharo ca, anekavihitañca pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena ca cakkhunā visuddhena atikkantamānusakena - pe - yathākammūpage satte pajānāti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Evaṃ so tenaṅgena paripūro hoti.
Imehi, kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā"ti.
Dasamaṃ.
Ānisaṃsavaggo paṭhamo.
Tassuddānaṃ –
Kimatthiyaṃ cetanā ca, tayo upanisāpi ca;
Samādhi sāriputto ca, jhānaṃ santena vijjayāti.
Метки: монашество 
<< Назад 10. Книга десяток Далее >>