Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.8
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.8 Палийский оригинал

пали Комментарии
8."Saddho ca [imasmiṃ vākye ayaṃ ca kāro natthi syāmapotthake], bhikkhave, bhikkhu hoti, no ca [no (syā.) evamuparipi. a. ni. 8.71] sīlavā; evaṃ so tenaṅgena aparipūro hoti.
Tena taṃ aṅgaṃ paripūretabbaṃ – 'kintāhaṃ saddho ca assaṃ, sīlavā cā'ti!
Yato ca kho, bhikkhave, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
"Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto - pe - bahussuto ca, no ca dhammakathiko… dhammakathiko ca, no ca parisāvacaro… parisāvacaro ca, no ca visārado parisāya dhammaṃ deseti… visārado ca parisāya dhammaṃ deseti, no ca vinayadharo… vinayadharo ca, no ca āraññiko [āraññako (ka.)] pantasenāsano… āraññiko ca pantasenāsano, no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī… catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Evaṃ so tenaṅgena aparipūro hoti.
Tena taṃ aṅgaṃ paripūretabbaṃ – 'kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti.
"Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseti, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; evaṃ so tenaṅgena paripūro hoti.
Imehi kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā"ti.
Aṭṭhamaṃ.
Метки: монашество 
<< Назад 10. Книга десяток Далее >>