Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.2
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.2 Палийский оригинал

пали Комментарии
2.[a. ni. 11.2] "Sīlavato, bhikkhave, sīlasampannassa na cetanāya karaṇīyaṃ – 'avippaṭisāro me uppajjatū'ti.
Dhammatā esā, bhikkhave, yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.
Avippaṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ – 'pāmojjaṃ me uppajjatū'ti.
Dhammatā esā, bhikkhave, yaṃ avippaṭisārissa pāmojjaṃ jāyati.
Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ – 'pīti me uppajjatū'ti.
Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati.
Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ – 'kāyo me passambhatū'ti.
Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati.
Passaddhakāyassa, bhikkhave, na cetanāya karaṇīyaṃ – 'sukhaṃ vediyāmī'ti.
Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati.
Sukhino, bhikkhave, na cetanāya karaṇīyaṃ – 'cittaṃ me samādhiyatū'ti.
Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati.
Samāhitassa, bhikkhave, na cetanāya karaṇīyaṃ – 'yathābhūtaṃ jānāmi passāmī'ti.
Dhammatā esā, bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati.
Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ – 'nibbindāmi virajjāmī'ti.
Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati.
Nibbinnassa [nibbindassa (sī. ka.)], bhikkhave, virattassa na cetanāya karaṇīyaṃ – 'vimuttiñāṇadassanaṃ sacchikaromī'ti.
Dhammatā esā, bhikkhave, yaṃ nibbinno [nibbindo (sī. ka.)] viratto vimuttiñāṇadassanaṃ sacchikaroti.
"Iti kho, bhikkhave, nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso; yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ; samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso; sukhaṃ samādhatthaṃ samādhānisaṃsaṃ; passaddhi sukhatthā sukhānisaṃsā; pīti passaddhatthā passaddhānisaṃsā; pāmojjaṃ pītatthaṃ pītānisaṃsaṃ; avippaṭisāro pāmojjattho pāmojjānisaṃso; kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.
Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā"ti.
Dutiyaṃ.
Метки: последовательность в практике 
<< Назад 10. Книга десяток Далее >>