Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.1
10. Книга десяток Далее >>
Отображение колонок



АН 10.1 Палийский оригинал

пали Комментарии
1.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
"Kimatthiyāni, bhante, kusalāni sīlāni kimānisaṃsānī"ti?
"Avippaṭisāratthāni kho, ānanda, kusalāni sīlāni avippaṭisārānisaṃsānī"ti.
"Avippaṭisāro pana, bhante, kimatthiyo kimānisaṃso"ti?
"Avippaṭisāro kho, ānanda, pāmojjattho pāmojjānisaṃso"ti [pāmujjattho pāmujjānisaṃsoti (sī. syā. pī.) a. ni. 11.1].
"Pāmojjaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa"nti?
"Pāmojjaṃ kho, ānanda, pītatthaṃ pītānisaṃsa"nti.
"Pīti pana, bhante, kimatthiyā kimānisaṃsā"ti?
"Pīti kho, ānanda, passaddhatthā passaddhānisaṃsā"ti.
"Passaddhi pana, bhante, kimatthiyā kimānisaṃsā"ti?
"Passaddhi kho, ānanda, sukhatthā sukhānisaṃsā"ti.
"Sukhaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa"nti?
"Sukhaṃ kho, ānanda, samādhatthaṃ samādhānisaṃsa"nti.
"Samādhi pana, bhante, kimatthiyo kimānisaṃso"ti?
"Samādhi kho, ānanda, yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso"ti.
"Yathābhūtañāṇadassanaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa"nti?
"Yathābhūtañāṇadassanaṃ kho, ānanda, nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsa"nti.
"Nibbidāvirāgo pana, bhante kimatthiyo kimānisaṃso"ti?
"Nibbidāvirāgo kho, ānanda, vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso [… nisaṃsoti (sī. ka.)].
"Iti kho, ānanda, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni; avippaṭisāro pāmojjattho pāmojjānisaṃso; pāmojjaṃ pītatthaṃ pītānisaṃsaṃ; pīti passaddhatthā passaddhānisaṃsā; passaddhi sukhatthā sukhānisaṃsā; sukhaṃ samādhatthaṃ samādhānisaṃsaṃ; samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso; yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ; nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso.
Iti kho, ānanda, kusalāni sīlāni anupubbena aggāya parentī"ti [arahattāya pūrentīti (syā.)].
Paṭhamaṃ.
Метки: последовательность в практике 
10. Книга десяток Далее >>