Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.71
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.71 Палийский оригинал

пали Комментарии
71.[a. ni. 5.205; dī. ni. 3.319; ma. ni. 1.185] "Pañcime, bhikkhave, cetokhilā [cetokhīlā (ka.)].
Katame pañca?
Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.
"Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati - pe - saṅghe kaṅkhati… sikkhāya kaṅkhati… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto.
Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.
"Imesaṃ, kho, bhikkhave, pañcannaṃ cetokhilānaṃ pahānāya - pe - ime cattāro satipaṭṭhānā bhāvetabbā"ti.
Navamaṃ.
Метки: неуверенность 
<< Назад 9. Книга девяток Далее >>