Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.63
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.63 Палийский оригинал

пали Комментарии
63."Pañcimāni, bhikkhave, sikkhādubbalyāni.
Katamāni pañca?
Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.
"Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā.
Katame cattāro?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu - pe - citte - pe - dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā"ti.
Paṭhamaṃ.
Метки: нравственность  четыре способа установления памятования 
<< Назад 9. Книга девяток Далее >>