Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.51
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.51 Палийский оригинал

пали Комментарии
51."'Diṭṭhadhammanibbānaṃ diṭṭhadhammanibbāna'nti, āvuso, vuccati.
Kittāvatā nu kho, āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā"ti?
"Idhāvuso, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena - pe -.
"Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti.
Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenā"ti.
Dasamaṃ.
Sāmaññavaggo pañcamo.
Tassuddānaṃ –
Sambādho kāyasakkhī paññā,
Ubhatobhāgo sandiṭṭhikā dve;
Nibbānaṃ parinibbānaṃ,
Tadaṅgadiṭṭhadhammikena cāti.
Paṭhamapaṇṇāsakaṃ samattaṃ.
Метки: джхана  ниббана 
<< Назад 9. Книга девяток Далее >>