Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.45
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.45 Палийский оригинал

пали Комментарии
45."'Ubhatobhāgavimutto ubhatobhāgavimutto'ti, āvuso, vuccati.
Kittāvatā nu kho, āvuso, ubhatobhāgavimutto vutto bhagavatā"ti?
"Idhāvuso, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti.
Ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā pariyāyena - pe -.
"Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti.
Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti.
Ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā nippariyāyenā"ti.
Catutthaṃ.
Метки: освободившийся обоими способами  джхана 
<< Назад 9. Книга девяток Далее >>