Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.43
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.43 Палийский оригинал

пали Комментарии
43."'Kāyasakkhī kāyasakkhī'ti, āvuso, vuccati.
Kittāvatā nu kho, āvuso, kāyasakkhī vutto bhagavatā"ti?
"Idhāvuso, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati.
Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.
"Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati.
Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati.
Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.
"Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati.
Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena - pe -.
"Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti.
Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati.
Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā nippariyāyenā"ti.
Dutiyaṃ.
Метки: джхана  засвидетельствовавший телом 
<< Назад 9. Книга девяток Далее >>