Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.40
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.40 Палийский оригинал

пали Комментарии
40."Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā tiṇaggāni chindanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.
Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.
Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā soṇḍāya udakaṃ āloḷenti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.
Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhā uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.
"Tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti – 'ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi.
Chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti [khāditaṃ (syā. ka.) mahāva. 467 passitabbaṃ], āvilāni ca pānīyāni pivāmi, ogāhā ca [ogāhāpi ca (syā. ka.) mahāva. 467 passitabbaṃ] me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.
Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya'nti.
So aparena samayena eko gaṇasmā vūpakaṭṭho viharati, acchinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti [na obhaggobhaggañca sākhābhaṅga khādati (syā. ka.)], anāvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.
"Tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti – 'ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā [ettha pisaddo sabbatthapi natthi] ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu.
Sohaṃ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchantī'ti.
So soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimajjitvā attamano soṇḍaṃ saṃharati [kaṇḍuṃ saṃhanti (sī. pī.) kaṇḍuṃ saṃhanati (syā.), ettha kaṇḍuvanadukkhaṃ vinetīti attho],.
"Evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti – 'ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi.
Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya'nti.
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.
So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
"So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
So attamano soṇḍaṃ saṃharati [kaṇḍuṃ saṃhanti (sī. pī.), kaṇḍuṃ saṃhanati (syā.), ettha kaṇḍuvanasadisaṃ jhānapaṭipakkhaṃ kilesadukkhaṃ vinetīti attho].
Vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati.
So attamano soṇḍaṃ saṃharati.
"Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
So attamano soṇḍaṃ saṃharati.
Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati… sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati… sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti.
So attamano soṇḍaṃ saṃharatī"ti.
Navamaṃ.
Метки: джхана 
<< Назад 9. Книга девяток Далее >>