Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.36
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.36 Палийский оригинал

пали Комментарии
36."Paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi ; dutiyampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; tatiyampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; ākāsānañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; viññāṇañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; ākiñcaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; nevasaññānāsaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; saññāvedayitanirodhampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi.
"'Paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī'ti, iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ?
Idha, bhikkhave, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
So tehi dhammehi cittaṃ paṭivāpeti [patiṭṭhāpeti (syā.), paṭipādeti (ka.) ma. ni. 2.133 passitabbaṃ].
So tehi dhammehi cittaṃ paṭivāpetvā [patiṭṭhāpetvā (syā.), paṭipādetvā (ka.)] amatāya dhātuyā cittaṃ upasaṃharati – 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
"Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā [padālitā (ka.) a. ni. 3.134; 4.181] ; evamevaṃ kho, bhikkhave, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
So tehi dhammehi cittaṃ paṭivāpeti.
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
'Paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī'ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"Dutiyampāhaṃ, bhikkhave, jhānaṃ nissāya - pe - tatiyampāhaṃ, bhikkhave, jhānaṃ nissāya… 'catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī'ti, iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ?
Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
So tehi dhammehi cittaṃ paṭivāpeti.
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
"Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā ; evamevaṃ kho, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
So yadeva tattha hoti rūpagataṃ vedanāgataṃ - pe - anāvattidhammo tasmā lokā.
'Catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī'ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"'Ākāsānañcāyatanampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī'ti, iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ?
Idha, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
So tehi dhammehi cittaṃ paṭivāpeti.
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
"Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
So yadeva tattha hoti vedanāgataṃ saññāgataṃ - pe - anāvattidhammo tasmā lokā.
'Ākāsānañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmī'ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"'Viññāṇañcāyatanampāhaṃ, bhikkhave, nissāya - pe - ākiñcaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmī'ti, iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ?
Idha, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
So tehi dhammehi cittaṃ paṭivāpeti.
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
"Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
So tehi dhammehi cittaṃ paṭivāpeti.
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
'Ākiñcaññāyatanampāhaṃ, nissāya āsavānaṃ khayaṃ vadāmī'ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
"Iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho.
Yāni ca kho imāni, bhikkhave, nissāya dve āyatanāni – nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca, jhāyīhete, bhikkhave, samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā sammā akkhātabbānīti vadāmī"ti.
Pañcamaṃ.
Метки: джхана 
<< Назад 9. Книга девяток Далее >>