Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.31
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.31 Палийский оригинал

пали Комментарии
31."Navayime, bhikkhave, anupubbanirodhā.
Katame nava?
Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā [āmissasaññā (syā.)] niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti ; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.
Ime kho, bhikkhave, nava anupubbanirodhā"ti [dī. ni. 3.344, 349].
Ekādasamaṃ.
Sattāvāsavaggo tatiyo.
Tassuddānaṃ –
Tiṭhānaṃ khaḷuṅko taṇhā, sattapaññā silāyupo;
Dve verā dve āghātāni, anupubbanirodhena cāti.
Метки: джхана 
<< Назад 9. Книга девяток Далее >>