31."Navayime, bhikkhave, anupubbanirodhā.
|
|
Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā [āmissasaññā (syā.)] niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti ; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.
|
|
Ime kho, bhikkhave, nava anupubbanirodhā"ti [dī. ni. 3.344, 349].
|
|