Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.13
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.13 Палийский оригинал

пали Комментарии
13.Atha kho āyasmā mahākoṭṭhiko [mahākoṭṭhito (sī. syā. pī.)] yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – "kiṃ nu kho, āvuso sāriputta, 'yaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ me kammaṃ samparāyavedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ nu kho, āvuso sāriputta, 'yaṃ kammaṃ sukhavedanīyaṃ [sukhavedaniyaṃ (ka.) ma. ni. 3.8 passitabbaṃ], taṃ me kammaṃ dukkhavedanīyaṃ [dukkhavedaniyaṃ (ka.)] hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ nu kho, āvuso sāriputta, 'yaṃ kammaṃ sukhavedanīyaṃ [sukhavedaniyaṃ (ka.) ma. ni. 3.8 passitabbaṃ], taṃ me kammaṃ dukkhavedanīyaṃ [dukkhavedaniyaṃ (ka.)] hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ panāvuso, sāriputta, 'yaṃ kammaṃ dukkhavedanīyaṃ, taṃ me kammaṃ sukhavedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ nu kho, āvuso sāriputta, 'yaṃ kammaṃ paripakkavedanīyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ panāvuso sāriputta, 'yaṃ kammaṃ aparipakkavedanīyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ nu kho, āvuso sāriputta, 'yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ panāvuso sāriputta, 'yaṃ kammaṃ appavedanīyaṃ, taṃ me kammaṃ bahuvedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ nu kho, āvuso sāriputta, 'yaṃ kammaṃ vedanīyaṃ, taṃ me kammaṃ avedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"Kiṃ panāvuso sāriputta, 'yaṃ kammaṃ avedanīyaṃ, taṃ me kammaṃ vedanīyaṃ hotū'ti, etassa atthāya bhagavati brahmacariyaṃ vussatī"ti?
"No hidaṃ, āvuso".
"'Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ panāvuso sāriputta, yaṃ kammaṃ samparāyavedanīyaṃ taṃ me kammaṃ diṭṭhadhammavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ sukhavedanīyaṃ taṃ me kammaṃ dukkhavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ panāvuso sāriputta, yaṃ kammaṃ dukkhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ paripakkavedanīyaṃ taṃ me kammaṃ aparipakkavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ panāvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ panāvuso sāriputta, yaṃ kammaṃ appavedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
"'Kiṃ panāvuso sāriputta, yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī'ti, iti puṭṭho samāno 'no hidaṃ, āvuso'ti vadesi.
Atha kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī"ti?
"Yaṃ khvassa [yaṃ kho (ka.)], āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī"ti [vussati (syā.)]. ("Kiṃ panassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī"ti?) [( ) syā. ka. potthakesu natthi] "'Idaṃ dukkha'nti khvassa [kho yaṃ (ka.)], āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ.
Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati.
Ayaṃ 'dukkhasamudayo'ti khvassa, āvuso - pe - 'ayaṃ dukkhanirodho'ti khvassa, āvuso - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti khvassa, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ.
Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati.
Idaṃ khvassa [iti kho yaṃ (ka.)], āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ.
Tassa [yassa (?)] ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī"ti.
Tatiyaṃ.
Метки: возвышенная жизнь 
<< Назад 9. Книга девяток Далее >>