Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.2
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.2 Палийский оригинал

пали Комментарии
2.Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "'nissayasampanno nissayasampanno'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, bhikkhu nissayasampanno hotī"ti?
"Saddhaṃ ce, bhikkhu, bhikkhu nissāya akusalaṃ pajahati kusalaṃ bhāveti, pahīnamevassa taṃ akusalaṃ hoti.
Hiriṃ ce, bhikkhu, bhikkhu nissāya - pe - ottappaṃ ce, bhikkhu, bhikkhu nissāya - pe - vīriyaṃ ce, bhikkhu, bhikkhu nissāya - pe - paññaṃ ce, bhikkhu, bhikkhu nissāya akusalaṃ pajahati kusalaṃ bhāveti, pahīnamevassa taṃ akusalaṃ hoti.
Taṃ hissa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ".
"Tena ca pana, bhikkhu, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro upanissāya vihātabbā.
Katame cattāro?
Idha, bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti.
Evaṃ kho, bhikkhu, bhikkhu nissayasampanno hotī"ti.
Dutiyaṃ.
Метки: монашество 
<< Назад 9. Книга девяток Далее >>