Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.88
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.88 Палийский оригинал

пали Комментарии
88."Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ.
Katamehi aṭṭhahi?
Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, agocare ca naṃ passanti.
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ.
"Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyuṃ.
Katamehi aṭṭhahi?
Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihī akkosati paribhāsati, na gihī gihīhi bhedeti, buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, gocare ca naṃ passanti.
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyu"nti.
Aṭṭhamaṃ.
Метки: монашество 
<< Назад 8. Книга восьмёрок Далее >>